B 541-31 Bhuvaneśvarīkavaca

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 541/31
Title: Bhuvaneśvarīkavaca
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. B 541-31 Inventory No.: New = 12036

Title Bhuvaneśvarīkavaca

Remarks ascribed to the Rudrayāmala

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 18.5 x 8.5 cm

Folios 5

Lines per Folio 6

Foliation figures on the verso; in the upper left-hand margin under the abbreviation bhu. ka. and in the lower right-hand margin

Place of Deposit NAK

Accession No. 3/26

Manuscript Features

There are two exposures of fols. 1v–2r.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

śrīdevy uvāca ||

bhuvaneśyāś ca deveśa yā yā vidyāḥ prakāśitaḥ(!) ||

śrutāś cādhigatāḥ sarvāḥ śrotum icchāmi sān(!)prataṃ || 1 || (fol. 1v1–2)

End

etat kavacam ajñātvā yo japed bhuvaneśvarīṃ ||

dāridryaṃ paramaṃ prāpya so cirān mṛtyum āpnut<ref name="ftn1">for āpnuyāt</ref> || 32 ||     || (fol. 4v4–6)

Colophon

iti śrīrudrayāmale devī iśvarasamvāde<ref name="ftn2">for devīśvarasamvāde</ref> śrībhuvaneśvarīkavacaṃ saṃpūrṇaṃ samāptaḥ(!) ||     ||

ādarśadoṣān mativibhramād vā

varātaviśeṣā<ref name="ftn3">for tvarāviśeṣāl</ref> likhitasya vegāt ||

yadarthabhraṣṭan tadaśubhravarṇa[ṃ]

kṣamantu santa khalu rekhasyaḥ<ref name="ftn4">for lekhakasya</ref> ||     ||

śubham astu sarvvadā ||     ||      ||

bhuvaneśvarīdevyai namaḥ || (fol. 4v6–5r3)

Microfilm Details

Reel No. B 541/31

Date of Filming 12-11-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 27-08-2009

Bibliography


<references/>