B 541-31 Bhuvaneśvarīkavaca
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 541/31
Title: Bhuvaneśvarīkavaca
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
Reel No. B 541-31 Inventory No.: New = 12036
Title Bhuvaneśvarīkavaca
Remarks ascribed to the Rudrayāmala
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 18.5 x 8.5 cm
Folios 5
Lines per Folio 6
Foliation figures on the verso; in the upper left-hand margin under the abbreviation bhu. ka. and in the lower right-hand margin
Place of Deposit NAK
Accession No. 3/26
Manuscript Features
There are two exposures of fols. 1v–2r.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
śrīdevy uvāca ||
bhuvaneśyāś ca deveśa yā yā vidyāḥ prakāśitaḥ(!) ||
śrutāś cādhigatāḥ sarvāḥ śrotum icchāmi sān(!)prataṃ || 1 || (fol. 1v1–2)
End
etat kavacam ajñātvā yo japed bhuvaneśvarīṃ ||
dāridryaṃ paramaṃ prāpya so cirān mṛtyum āpnut<ref name="ftn1">for āpnuyāt</ref> || 32 || || (fol. 4v4–6)
Colophon
iti śrīrudrayāmale devī iśvarasamvāde<ref name="ftn2">for devīśvarasamvāde</ref> śrībhuvaneśvarīkavacaṃ saṃpūrṇaṃ samāptaḥ(!) || ||
ādarśadoṣān mativibhramād vā
varātaviśeṣā<ref name="ftn3">for tvarāviśeṣāl</ref> likhitasya vegāt ||
yadarthabhraṣṭan tadaśubhravarṇa[ṃ]
kṣamantu santa khalu rekhasyaḥ<ref name="ftn4">for lekhakasya</ref> || ||
śubham astu sarvvadā || || ||
bhuvaneśvarīdevyai namaḥ || (fol. 4v6–5r3)
Microfilm Details
Reel No. B 541/31
Date of Filming 12-11-1972
Exposures 9
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 27-08-2009
Bibliography
<references/>